Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tadā yīśuḥ śimōnaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharō bhaviṣyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदा यीशुः शिमोनं जगाद मा भैषीरद्यारभ्य त्वं मनुष्यधरो भविष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদা যীশুঃ শিমোনং জগাদ মা ভৈষীৰদ্যাৰভ্য ৎৱং মনুষ্যধৰো ভৱিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদা যীশুঃ শিমোনং জগাদ মা ভৈষীরদ্যারভ্য ৎৱং মনুষ্যধরো ভৱিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါ ယီၑုး ၑိမောနံ ဇဂါဒ မာ ဘဲၐီရဒျာရဘျ တွံ မနုၐျဓရော ဘဝိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadA yIzuH zimOnaM jagAda mA bhaiSIradyArabhya tvaM manuSyadharO bhaviSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:10
14 अन्तरसन्दर्भाः  

punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|


tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|


tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē|


tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|


anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|


yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|


tasmād upakarttum anyanausthān saṅgina āyātum iṅgitēna samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|


yatō jālē patitānāṁ matsyānāṁ yūthāt śimōn tatsaṅginaśca camatkr̥tavantaḥ; śimōnaḥ sahakāriṇau sivadēḥ putrau yākūb yōhan cēmau tādr̥śau babhūvatuḥ|


pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca


śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|


tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|


yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ|


tarhi tē yēna śayatānēna nijābhilāṣasādhanāya dhr̥tāstasya jālāt cētanāṁ prāpyōddhāraṁ labdhuṁ śakṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्