Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা যোহন্ সৰ্ৱ্ৱান্ ৱ্যাজহাৰ, জলেঽহং যুষ্মান্ মজ্জযামি সত্যং কিন্তু যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি তাদৃশ একো মত্তো গুৰুতৰঃ পুমান্ এতি, স যুষ্মান্ ৱহ্নিৰূপে পৱিত্ৰ আত্মনি মজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা যোহন্ সর্ৱ্ৱান্ ৱ্যাজহার, জলেঽহং যুষ্মান্ মজ্জযামি সত্যং কিন্তু যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি তাদৃশ একো মত্তো গুরুতরঃ পুমান্ এতি, স যুষ্মান্ ৱহ্নিরূপে পৱিত্র আত্মনি মজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ ယောဟန် သရွွာန် ဝျာဇဟာရ, ဇလေ'ဟံ ယုၐ္မာန် မဇ္ဇယာမိ သတျံ ကိန္တု ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ တာဒၖၑ ဧကော မတ္တော ဂုရုတရး ပုမာန် ဧတိ, သ ယုၐ္မာန် ဝဟ္နိရူပေ ပဝိတြ အာတ္မနိ မဇ္ဇယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:16
24 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


tatō yōhan pratyavōcat, tōyē'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādr̥śa ēkō janō yuṣmākaṁ madhya upatiṣṭhati|


sa matpaścād āgatōpi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mōcayitumapi nāhaṁ yōgyōsmi|


nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati|


yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusārēṇa tasyābhyantaratō'mr̥tatōyasya srōtāṁsi nirgamiṣyanti|


yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|


pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|


sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|


yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्