Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 পশ্চাদ্ভোজনোপৱেশকালে স পূপং গৃহীৎৱা ঈশ্ৱৰগুণান্ জগাদ তঞ্চ ভংক্ত্ৱা তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 পশ্চাদ্ভোজনোপৱেশকালে স পূপং গৃহীৎৱা ঈশ্ৱরগুণান্ জগাদ তঞ্চ ভংক্ত্ৱা তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ပၑ္စာဒ္ဘေါဇနောပဝေၑကာလေ သ ပူပံ ဂၖဟီတွာ ဤၑွရဂုဏာန် ဇဂါဒ တဉ္စ ဘံက္တွာ တာဘျာံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:30
14 अन्तरसन्दर्भाः  

anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|


tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|


anantaraṁ tēṣāmaśanakālē yīśuḥ pūpamādāyēśvarīyaguṇānanūdya bhaṁktvā śiṣyēbhyaḥ pradāya jagāda, madvapuḥsvarūpamimaṁ gr̥hītvā khādata|


aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|


atha sa tān pañcapūpān matsyadvayañca dhr̥tvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lōkēbhyaḥ parivēṣayituṁ śiṣyēbhyō dattavān dvā matsyau ca vibhajya sarvvēbhyō dattavān|


tataḥ sa tāllōkān bhuvi samupavēṣṭum ādiśya tān sapta pūpān dhr̥tvā īśvaraguṇān anukīrttayāmāsa, bhaṁktvā parivēṣayituṁ śiṣyān prati dadau, tatastē lōkēbhyaḥ parivēṣayāmāsuḥ|


tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|


tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|


tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanēna tatparicayasya ca sarvvavr̥ttāntaṁ tau vaktumārēbhātē|


tataḥ sa tān pañca pūpān mīnadvayañca gr̥hītvā svargaṁ vilōkyēśvaraguṇān kīrttayāñcakrē bhaṅktā ca lōkēbhyaḥ parivēṣaṇārthaṁ śiṣyēṣu samarpayāmbabhūva|


tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|


prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


iti vyāhr̥tya paulaṁ pūpaṁ gr̥hītvēśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhōktum ārabdhavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्