Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা যীশুৰকথযৎ, হে পিতৰেতান্ ক্ষমস্ৱ যত এতে যৎ কৰ্ম্ম কুৰ্ৱ্ৱন্তি তন্ ন ৱিদুঃ; পশ্চাত্তে গুটিকাপাতং কৃৎৱা তস্য ৱস্ত্ৰাণি ৱিভজ্য জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা যীশুরকথযৎ, হে পিতরেতান্ ক্ষমস্ৱ যত এতে যৎ কর্ম্ম কুর্ৱ্ৱন্তি তন্ ন ৱিদুঃ; পশ্চাত্তে গুটিকাপাতং কৃৎৱা তস্য ৱস্ত্রাণি ৱিভজ্য জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ ယီၑုရကထယတ်, ဟေ ပိတရေတာန် က္ၐမသွ ယတ ဧတေ ယတ် ကရ္မ္မ ကုရွွန္တိ တန် န ဝိဒုး; ပၑ္စာတ္တေ ဂုဋိကာပါတံ ကၖတွာ တသျ ဝသ္တြာဏိ ဝိဘဇျ ဇဂၖဟုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:34
26 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


hē pitaḥ, itthaṁ bhavēt yata idaṁ tvadr̥ṣṭāvuttamaṁ|


kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|


tasmin kruśē viddhē sati tēṣāmēkaikaśaḥ kiṁ prāpsyatīti nirṇayāya


hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|


tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē|


tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|


kintu paulaḥ prōccaistamāhūya kathitavān paśya vayaṁ sarvvē'trāsmahē, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|


hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|


tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|


yē janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|


ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan|


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē|


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्