Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৱ ৱিশ্ৱাসস্য লোপো যথা ন ভৱতি এতৎ ৎৱদৰ্থং প্ৰাৰ্থিতং মযা, ৎৱন্মনসি পৰিৱৰ্ত্তিতে চ ভ্ৰাতৃণাং মনাংসি স্থিৰীকুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৱ ৱিশ্ৱাসস্য লোপো যথা ন ভৱতি এতৎ ৎৱদর্থং প্রার্থিতং মযা, ৎৱন্মনসি পরিৱর্ত্তিতে চ ভ্রাতৃণাং মনাংসি স্থিরীকুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တဝ ဝိၑွာသသျ လောပေါ ယထာ န ဘဝတိ ဧတတ် တွဒရ္ထံ ပြာရ္ထိတံ မယာ, တွန္မနသိ ပရိဝရ္တ္တိတေ စ ဘြာတၖဏာံ မနာံသိ သ္ထိရီကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:32
33 अन्तरसन्दर्भाः  

yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|


kukkuṭaravāt prāk tvaṁ māṁ trirapāhnōṣyasē, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmr̥tya bahiritvā khēdād bhr̥śaṁ cakranda|


tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|


kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|


yē kathaṁ śrutvā sānandaṁ gr̥hlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākālē bhraśyanti taēva pāṣāṇabhūmisvarūpāḥ|


kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;


ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?


aparaṁ tēbhyō daṇḍadānājñā vā kēna kariṣyatē? yō'smannimittaṁ prāṇān tyaktavān kēvalaṁ tanna kintu mr̥tagaṇamadhyād utthitavān, api cēśvarasya dakṣiṇē pārśvē tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata ēvambhūtō yaḥ khrīṣṭaḥ kiṁ tēna?


mr̥tānāṁ punarutthiti rvyatītēti vadantau kēṣāñcid viśvāsam utpāṭayataśca|


anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ


yathā kaścid īśvarasyānugrahāt na patēt, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavēt tēna ca bahavō'pavitrā na bhavēyuḥ,


tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ


ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्