Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 tadā parākramēṇā mahātējasā ca mēghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তদা পৰাক্ৰমেণা মহাতেজসা চ মেঘাৰূঢং মনুষ্যপুত্ৰম্ আযান্তং দ্ৰক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তদা পরাক্রমেণা মহাতেজসা চ মেঘারূঢং মনুষ্যপুত্রম্ আযান্তং দ্রক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တဒါ ပရာကြမေဏာ မဟာတေဇသာ စ မေဃာရူဎံ မနုၐျပုတြမ် အာယာန္တံ ဒြက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:27
10 अन्तरसन्दर्भाः  

tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|


yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimatō dakṣiṇapārśvē sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhvē|


tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|


bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmr̥takalpā bhaviṣyanti, yatō vyōmamaṇḍalē tējasvinō dōlāyamānā bhaviṣyanti|


paśyata sa mēghairāgacchati tēnaikaikasya cakṣustaṁ drakṣyati yē ca taṁ viddhavantastē 'pi taṁ vilōkiṣyantē tasya kr̥tē pr̥thivīsthāḥ sarvvē vaṁśā vilapiṣyanti| satyam āmēn|


tadanantaraṁ nirīkṣamāṇēna mayā śvētavarṇa ēkō mēghō dr̥ṣṭastanmēghārūḍhō janō mānavaputrākr̥tirasti tasya śirasi suvarṇakirīṭaṁ karē ca tīkṣṇaṁ dātraṁ tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्