Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধৰ্তুমপ্ৰাপ্য তে তস্যোত্তৰাদ্ আশ্চৰ্য্যং মন্যমানা মৌনিনস্তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধর্তুমপ্রাপ্য তে তস্যোত্তরাদ্ আশ্চর্য্যং মন্যমানা মৌনিনস্তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တသ္မာလ္လောကာနာံ သာက္ၐာတ် တတ္ကထာယား ကမပိ ဒေါၐံ ဓရ္တုမပြာပျ တေ တသျောတ္တရာဒ် အာၑ္စရျျံ မနျမာနာ မော်နိနသ္တသ္ထုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:26
14 अन्तरसन्दर्भाः  

hē mitra,tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|


iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|


anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,


tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|


santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|


ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|


ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्