Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইহ লিখিতা মূৰ্তিৰিযং নাম চ কস্য? তেঽৱদন্ কৈসৰস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইহ লিখিতা মূর্তিরিযং নাম চ কস্য? তেঽৱদন্ কৈসরস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဟ လိခိတာ မူရ္တိရိယံ နာမ စ ကသျ? တေ'ဝဒန် ကဲသရသျ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 iha likhitA mUrtiriyaM nAma ca kasya? tE'vadan kaisarasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:24
14 अन्तरसन्दर्भाः  

kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|


paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa|


sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|


tadā tairēkasmin mudrāpādē samānītē sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? tē pratyūcuḥ, kaisarasya|


aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|


sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|


tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|


svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ|


anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt


āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|


tata āgrippaḥ phīṣṭam avadat, yadyēṣa mānuṣaḥ kaisarasya nikaṭē vicāritō bhavituṁ na prārthayiṣyat tarhi muktō bhavitum aśakṣyat|


sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्