Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तेषां समीपं परमेश्वरस्य दूत आगत्योपतस्थौ; तदा चतुष्पार्श्वे परमेश्वरस्य तेजसः प्रकाशितत्वात् तेऽतिशशङ्किरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেষাং সমীপং পৰমেশ্ৱৰস্য দূত আগত্যোপতস্থৌ; তদা চতুষ্পাৰ্শ্ৱে পৰমেশ্ৱৰস্য তেজসঃ প্ৰকাশিতৎৱাৎ তেঽতিশশঙ্কিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেষাং সমীপং পরমেশ্ৱরস্য দূত আগত্যোপতস্থৌ; তদা চতুষ্পার্শ্ৱে পরমেশ্ৱরস্য তেজসঃ প্রকাশিতৎৱাৎ তেঽতিশশঙ্কিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေၐာံ သမီပံ ပရမေၑွရသျ ဒူတ အာဂတျောပတသ္ထော်; တဒါ စတုၐ္ပာရ္ၑွေ ပရမေၑွရသျ တေဇသး ပြကာၑိတတွာတ် တေ'တိၑၑင်္ကိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:9
27 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|


anantaraṁ yē kiyantō mēṣapālakāḥ svamēṣavrajarakṣāyai tatpradēśē sthitvā rajanyāṁ prāntarē prahariṇaḥ karmma kurvvanti,


vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau


yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|


ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|


yatō yasyēśvarasya lōkō'haṁ yañcāhaṁ paricarāmi tadīya ēkō dūtō hyō rātrau mamāntikē tiṣṭhan kathitavān,


kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,


vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|


tacca darśanam ēvaṁ bhayānakaṁ yat mūsasōktaṁ bhītastrāsayuktaścāsmīti|


tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|


tataḥ śuklam ēkaṁ mahāsiṁhāsanaṁ mayā dr̥ṣṭaṁ tadupaviṣṭō 'pi dr̥ṣṭastasya vadanāntikād bhūnabhōmaṇḍalē palāyētāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्