Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 aparañca yadā yīśōḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যদা যীশোঃ পিতা মাতা চ তদৰ্থং ৱ্যৱস্থানুৰূপং কৰ্ম্ম কৰ্ত্তুং তং মন্দিৰম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যদা যীশোঃ পিতা মাতা চ তদর্থং ৱ্যৱস্থানুরূপং কর্ম্ম কর্ত্তুং তং মন্দিরম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယဒါ ယီၑေား ပိတာ မာတာ စ တဒရ္ထံ ဝျဝသ္ထာနုရူပံ ကရ္မ္မ ကရ္တ္တုံ တံ မန္ဒိရမ် အာနိနျတုသ္တဒါ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:27
15 अन्तरसन्दर्भाः  

tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ


tataḥ paraṁ mūsālikhitavyavasthāyā anusārēṇa mariyamaḥ śucitvakāla upasthitē,


śimiyōn ātmana ākarṣaṇēna mandiramāgatya taṁ krōḍē nidhāya īśvarasya dhanyavādaṁ kr̥tvā kathayāmāsa, yathā,


tasya pitā mātā ca prativarṣaṁ nistārōtsavasamayē yirūśālamam agacchatām|


tādr̥śaṁ dr̥ṣṭvā tasya janakō jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, hē putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śōkākulau santau tvāmanvicchāvaḥ sma|


tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayōrvaśībhūtastasthau kintu sarvvā ētāḥ kathāstasya mātā manasi sthāpayāmāsa|


tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,


yadā pitarastaddarśanasya bhāvaṁ manasāndōlayati tadātmā tamavadat, paśya trayō janāstvāṁ mr̥gayantē|


tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|


tathā musiyādēśa upasthāya bithuniyāṁ gantuṁ tairudyōgē kr̥tē ātmā tān nānvamanyata|


ētasmin samayē ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tēna sārddhaṁ mila|


anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham


tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


tatō 'ham ātmanāviṣṭastēna dūtēna prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirōbhi rdaśaśr̥ṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yōṣidēkā mayā dr̥ṣṭā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्