Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:38 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

38 yō rājā prabhō rnāmnāyāti sa dhanyaḥ svargē kuśalaṁ sarvvōccē jayadhvani rbhavatu, kathāmētāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārēbhē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যো ৰাজা প্ৰভো ৰ্নাম্নাযাতি স ধন্যঃ স্ৱৰ্গে কুশলং সৰ্ৱ্ৱোচ্চে জযধ্ৱনি ৰ্ভৱতু, কথামেতাং কথযিৎৱা সানন্দম্ উচৈৰীশ্ৱৰং ধন্যং ৱক্তুমাৰেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যো রাজা প্রভো র্নাম্নাযাতি স ধন্যঃ স্ৱর্গে কুশলং সর্ৱ্ৱোচ্চে জযধ্ৱনি র্ভৱতু, কথামেতাং কথযিৎৱা সানন্দম্ উচৈরীশ্ৱরং ধন্যং ৱক্তুমারেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယော ရာဇာ ပြဘော ရ္နာမ္နာယာတိ သ ဓနျး သွရ္ဂေ ကုၑလံ သရွွောစ္စေ ဇယဓွနိ ရ္ဘဝတု, ကထာမေတာံ ကထယိတွာ သာနန္ဒမ် ဥစဲရီၑွရံ ဓနျံ ဝက္တုမာရေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:38
21 अन्तरसन्दर्भाः  

yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|


agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santānēti jagaduḥ paramēśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvōparisthasvargēpi jayati|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|


paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|


tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,


yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|


khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti|


kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|


anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn|


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्