Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 kōpi dāsa ubhau prabhū sēvituṁ na śaknōti, yata ēkasmin prīyamāṇō'nyasminnaprīyatē yadvā ēkaṁ janaṁ samādr̥tya tadanyaṁ tucchīkarōti tadvad yūyamapi dhanēśvarau sēvituṁ na śaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কোপি দাস উভৌ প্ৰভূ সেৱিতুং ন শক্নোতি, যত একস্মিন্ প্ৰীযমাণোঽন্যস্মিন্নপ্ৰীযতে যদ্ৱা একং জনং সমাদৃত্য তদন্যং তুচ্ছীকৰোতি তদ্ৱদ্ যূযমপি ধনেশ্ৱৰৌ সেৱিতুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কোপি দাস উভৌ প্রভূ সেৱিতুং ন শক্নোতি, যত একস্মিন্ প্রীযমাণোঽন্যস্মিন্নপ্রীযতে যদ্ৱা একং জনং সমাদৃত্য তদন্যং তুচ্ছীকরোতি তদ্ৱদ্ যূযমপি ধনেশ্ৱরৌ সেৱিতুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကောပိ ဒါသ ဥဘော် ပြဘူ သေဝိတုံ န ၑက္နောတိ, ယတ ဧကသ္မိန် ပြီယမာဏော'နျသ္မိန္နပြီယတေ ယဒွါ ဧကံ ဇနံ သမာဒၖတျ တဒနျံ တုစ္ဆီကရောတိ တဒွဒ် ယူယမပိ ဓနေၑွရော် သေဝိတုံ န ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata Ekasmin prIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtya tadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM na zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:13
12 अन्तरसन्दर्भाः  

tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"


kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha|


ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|


yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|


yadi ca paradhanēna yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ kō dāsyati?


atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti|


taṁ mā niṣēdhata, yatō yō janōsmākaṁ na vipakṣaḥ sa ēvāsmākaṁ sapakṣō bhavati|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्