Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 দুৰ্গনিৰ্ম্মাণে কতিৱ্যযো ভৱিষ্যতি, তথা তস্য সমাপ্তিকৰণাৰ্থং সম্পত্তিৰস্তি ন ৱা, প্ৰথমমুপৱিশ্য এতন্ন গণযতি, যুষ্মাকং মধ্য এতাদৃশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 দুর্গনির্ম্মাণে কতিৱ্যযো ভৱিষ্যতি, তথা তস্য সমাপ্তিকরণার্থং সম্পত্তিরস্তি ন ৱা, প্রথমমুপৱিশ্য এতন্ন গণযতি, যুষ্মাকং মধ্য এতাদৃশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဒုရ္ဂနိရ္မ္မာဏေ ကတိဝျယော ဘဝိၐျတိ, တထာ တသျ သမာပ္တိကရဏာရ္ထံ သမ္ပတ္တိရသ္တိ န ဝါ, ပြထမမုပဝိၑျ ဧတန္န ဂဏယတိ, ယုၐ္မာကံ မဓျ ဧတာဒၖၑး ကောသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 durganirmmANE kativyayO bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya Etanna gaNayati, yuSmAkaM madhya EtAdRzaH kOsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:28
12 अन्तरसन्दर्भाः  

mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|


tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|


yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|


nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,


tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|


kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्