Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু ফলাপ্ৰাপ্তেঃ কাৰণাদ্ উদ্যানকাৰং ভৃত্যং জগাদ, পশ্য ৱৎসৰত্ৰযং যাৱদাগত্য এতস্মিন্নুডুম্বৰতৰৌ ক্ষলান্যন্ৱিচ্ছামি, কিন্তু নৈকমপি প্ৰপ্নোমি তৰুৰযং কুতো ৱৃথা স্থানং ৱ্যাপ্য তিষ্ঠতি? এনং ছিন্ধি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু ফলাপ্রাপ্তেঃ কারণাদ্ উদ্যানকারং ভৃত্যং জগাদ, পশ্য ৱৎসরত্রযং যাৱদাগত্য এতস্মিন্নুডুম্বরতরৌ ক্ষলান্যন্ৱিচ্ছামি, কিন্তু নৈকমপি প্রপ্নোমি তরুরযং কুতো ৱৃথা স্থানং ৱ্যাপ্য তিষ্ঠতি? এনং ছিন্ধি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ဖလာပြာပ္တေး ကာရဏာဒ် ဥဒျာနကာရံ ဘၖတျံ ဇဂါဒ, ပၑျ ဝတ္သရတြယံ ယာဝဒါဂတျ ဧတသ္မိန္နုဍုမ္ဗရတရော် က္ၐလာနျနွိစ္ဆာမိ, ကိန္တု နဲကမပိ ပြပ္နောမိ တရုရယံ ကုတော ဝၖထာ သ္ထာနံ ဝျာပျ တိၐ္ဌတိ? ဧနံ ဆိန္ဓိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu phalAprAptEH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya EtasminnuPumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnOmi tarurayaM kutO vRthA sthAnaM vyApya tiSThati? EnaM chindhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:7
11 अन्तरसन्दर्भाः  

aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|


tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|


aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्