Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ततः स प्रत्यवोचत् पश्यताद्य श्वश्च भूतान् विहाप्य रोगिणोऽरोगिणः कृत्वा तृतीयेह्नि सेत्स्यामि, कथामेतां यूयमित्वा तं भूरिमायं वदत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততঃ স প্ৰত্যৱোচৎ পশ্যতাদ্য শ্ৱশ্চ ভূতান্ ৱিহাপ্য ৰোগিণোঽৰোগিণঃ কৃৎৱা তৃতীযেহ্নি সেৎস্যামি, কথামেতাং যূযমিৎৱা তং ভূৰিমাযং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততঃ স প্রত্যৱোচৎ পশ্যতাদ্য শ্ৱশ্চ ভূতান্ ৱিহাপ্য রোগিণোঽরোগিণঃ কৃৎৱা তৃতীযেহ্নি সেৎস্যামি, কথামেতাং যূযমিৎৱা তং ভূরিমাযং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတး သ ပြတျဝေါစတ် ပၑျတာဒျ ၑွၑ္စ ဘူတာန် ဝိဟာပျ ရောဂိဏော'ရောဂိဏး ကၖတွာ တၖတီယေဟ္နိ သေတ္သျာမိ, ကထာမေတာံ ယူယမိတွာ တံ ဘူရိမာယံ ဝဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:32
16 अन्तरसन्दर्भाः  

itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|


yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ tēṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?


tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|


aparañca yasmai yēna ca kr̥tsnaṁ vastu sr̥ṣṭaṁ vidyatē bahusantānānāṁ vibhavāyānayanakālē tēṣāṁ paritrāṇāgrasarasya duḥkhabhōgēna siddhīkaraṇamapi tasyōpayuktam abhavat|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्