Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰঞ্চ পূৰ্ৱ্ৱপশ্চিমদক্ষিণোত্তৰদিগ্ভ্যো লোকা আগত্য ঈশ্ৱৰস্য ৰাজ্যে নিৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরঞ্চ পূর্ৱ্ৱপশ্চিমদক্ষিণোত্তরদিগ্ভ্যো লোকা আগত্য ঈশ্ৱরস্য রাজ্যে নিৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရဉ္စ ပူရွွပၑ္စိမဒက္ၐိဏောတ္တရဒိဂ္ဘျော လောကာ အာဂတျ ဤၑွရသျ ရာဇျေ နိဝတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparanjca pUrvvapazcimadakSiNOttaradigbhyO lOkA Agatya Izvarasya rAjyE nivatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:29
14 अन्तरसन्दर्भाः  

anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti;


anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|


paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्