Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা পভুঃ প্ৰত্যুৱাচ ৰে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্ৰামৱাৰে স্ৱীযং স্ৱীযং ৱৃষভং গৰ্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা পভুঃ প্রত্যুৱাচ রে কপটিনো যুষ্মাকম্ একৈকো জনো ৱিশ্রামৱারে স্ৱীযং স্ৱীযং ৱৃষভং গর্দভং ৱা বন্ধনান্মোচযিৎৱা জলং পাযযিতুং কিং ন নযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ပဘုး ပြတျုဝါစ ရေ ကပဋိနော ယုၐ္မာကမ် ဧကဲကော ဇနော ဝိၑြာမဝါရေ သွီယံ သွီယံ ဝၖၐဘံ ဂရ္ဒဘံ ဝါ ဗန္ဓနာန္မောစယိတွာ ဇလံ ပါယယိတုံ ကိံ န နယတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:15
16 अन्तरसन्दर्भाः  

tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|


rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|


tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|


hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|


tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|


tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?


svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|


prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्