Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 hē bandhavō yuṣmānahaṁ vadāmi, yē śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tēbhyō mā bhaiṣṭa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे बन्धवो युष्मानहं वदामि, ये शरीरस्य नाशं विना किमप्यपरं कर्त्तुं न शक्रुवन्ति तेभ्यो मा भैष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে বন্ধৱো যুষ্মানহং ৱদামি, যে শৰীৰস্য নাশং ৱিনা কিমপ্যপৰং কৰ্ত্তুং ন শক্ৰুৱন্তি তেভ্যো মা ভৈষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে বন্ধৱো যুষ্মানহং ৱদামি, যে শরীরস্য নাশং ৱিনা কিমপ্যপরং কর্ত্তুং ন শক্রুৱন্তি তেভ্যো মা ভৈষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ဗန္ဓဝေါ ယုၐ္မာနဟံ ဝဒါမိ, ယေ ၑရီရသျ နာၑံ ဝိနာ ကိမပျပရံ ကရ္တ္တုံ န ၑကြုဝန္တိ တေဘျော မာ ဘဲၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE bandhavO yuSmAnahaM vadAmi, yE zarIrasya nAzaM vinA kimapyaparaM karttuM na zakruvanti tEbhyO mA bhaiSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:4
20 अन्तरसन्दर्भाः  

yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|


mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prēma tasmān mahāprēma kasyāpi nāsti|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|


tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|


itthañcēdaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm paramēśvarē viśvasitavān tacca tasya puṇyāyāgaṇyata sa cēśvarasya mitra iti nāma labdhavān|


yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|


tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्