Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কাকপক্ষিণাং কাৰ্য্যং ৱিচাৰযত, তে ন ৱপন্তি শস্যানি চ ন ছিন্দন্তি, তেষাং ভাণ্ডাগাৰাণি ন সন্তি কোষাশ্চ ন সন্তি, তথাপীশ্ৱৰস্তেভ্যো ভক্ষ্যাণি দদাতি, যূযং পক্ষিভ্যঃ শ্ৰেষ্ঠতৰা ন কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কাকপক্ষিণাং কার্য্যং ৱিচারযত, তে ন ৱপন্তি শস্যানি চ ন ছিন্দন্তি, তেষাং ভাণ্ডাগারাণি ন সন্তি কোষাশ্চ ন সন্তি, তথাপীশ্ৱরস্তেভ্যো ভক্ষ্যাণি দদাতি, যূযং পক্ষিভ্যঃ শ্রেষ্ঠতরা ন কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကာကပက္ၐိဏာံ ကာရျျံ ဝိစာရယတ, တေ န ဝပန္တိ ၑသျာနိ စ န ဆိန္ဒန္တိ, တေၐာံ ဘာဏ္ဍာဂါရာဏိ န သန္တိ ကောၐာၑ္စ န သန္တိ, တထာပီၑွရသ္တေဘျော ဘက္ၐျာဏိ ဒဒါတိ, ယူယံ ပက္ၐိဘျး ၑြေၐ္ဌတရာ န ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:24
13 अन्तरसन्दर्भाः  

atō mā bibhīta, yūyaṁ bahucaṭakēbhyō bahumūlyāḥ|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|


tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|


tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|


bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|


yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्