Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু স তমৱদৎ হে মনুষ্য যুৱযো ৰ্ৱিচাৰং ৱিভাগঞ্চ কৰ্ত্তুং মাং কো নিযুক্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু স তমৱদৎ হে মনুষ্য যুৱযো র্ৱিচারং ৱিভাগঞ্চ কর্ত্তুং মাং কো নিযুক্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု သ တမဝဒတ် ဟေ မနုၐျ ယုဝယော ရွိစာရံ ဝိဘာဂဉ္စ ကရ္တ္တုံ မာံ ကော နိယုက္တဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:14
11 अन्तरसन्दर्भाः  

tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|


kṣaṇāntarē'nyajanastaṁ dr̥ṣṭvābravīt tvamapi tēṣāṁ nikarasyaikajanōsi| pitaraḥ pratyuvāca hē nara nāhamasmi|


tadā yīśustēṣām īdr̥śaṁ viśvāsaṁ vilōkya taṁ pakṣāghātinaṁ vyājahāra, hē mānava tava pāpamakṣamyata|


ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|


sāvadat hē mahēccha kōpi na tadā yīśuravōcat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?


hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्