Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:54 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

54 santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 সন্তস্তমপৱদিতুং তস্য কথাযা দোষং ধৰ্ত্তমিচ্ছন্তো নানাখ্যানকথনায তং প্ৰৱৰ্ত্তযিতুং কোপযিতুঞ্চ প্ৰাৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 সন্তস্তমপৱদিতুং তস্য কথাযা দোষং ধর্ত্তমিচ্ছন্তো নানাখ্যানকথনায তং প্রৱর্ত্তযিতুং কোপযিতুঞ্চ প্রারেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 သန္တသ္တမပဝဒိတုံ တသျ ကထာယာ ဒေါၐံ ဓရ္တ္တမိစ္ဆန္တော နာနာချာနကထနာယ တံ ပြဝရ္တ္တယိတုံ ကောပယိတုဉ္စ ပြာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:54
12 अन्तरसन्दर्भाः  

anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā


tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?


tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,


aparañca tē tasya vākyadōṣaṁ dharttāṁ katipayān phirūśinō hērōdīyāṁśca lōkān tadantikaṁ prēṣayāmāsuḥ|


sa viśrāmavārē tamarōgiṇaṁ kariṣyati navētyatra bahavastam apavadituṁ chidramapēkṣitavantaḥ|


itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ


ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|


tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|


kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्