Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यतो हेतोः स परमेश्वरस्य गोचरे महान् भविष्यति तथा द्राक्षारसं सुरां वा किमपि न पास्यति, अपरं जन्मारभ्य पवित्रेणात्मना परिपूर्णः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতো হেতোঃ স পৰমেশ্ৱৰস্য গোচৰে মহান্ ভৱিষ্যতি তথা দ্ৰাক্ষাৰসং সুৰাং ৱা কিমপি ন পাস্যতি, অপৰং জন্মাৰভ্য পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতো হেতোঃ স পরমেশ্ৱরস্য গোচরে মহান্ ভৱিষ্যতি তথা দ্রাক্ষারসং সুরাং ৱা কিমপি ন পাস্যতি, অপরং জন্মারভ্য পৱিত্রেণাত্মনা পরিপূর্ণঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတော ဟေတေား သ ပရမေၑွရသျ ဂေါစရေ မဟာန် ဘဝိၐျတိ တထာ ဒြာက္ၐာရသံ သုရာံ ဝါ ကိမပိ န ပါသျတိ, အပရံ ဇန္မာရဘျ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:15
22 अन्तरसन्दर्भाः  

kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|


atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|


yatō yōhan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastōyam|


yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|


tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|


kiñca ya īśvarō mātr̥garbhasthaṁ māṁ pr̥thak kr̥tvā svīyānugrahēṇāhūtavān


sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्