Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōेhan iti kariṣyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা স দূতস্তং বভাষে হে সিখৰিয মা ভৈস্তৱ প্ৰাৰ্থনা গ্ৰাহ্যা জাতা তৱ ভাৰ্য্যা ইলীশেৱা পুত্ৰং প্ৰসোষ্যতে তস্য নাম যোेহন্ ইতি কৰিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা স দূতস্তং বভাষে হে সিখরিয মা ভৈস্তৱ প্রার্থনা গ্রাহ্যা জাতা তৱ ভার্য্যা ইলীশেৱা পুত্রং প্রসোষ্যতে তস্য নাম যোेহন্ ইতি করিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ သ ဒူတသ္တံ ဗဘာၐေ ဟေ သိခရိယ မာ ဘဲသ္တဝ ပြာရ္ထနာ ဂြာဟျာ ဇာတာ တဝ ဘာရျျာ ဣလီၑေဝါ ပုတြံ ပြသောၐျတေ တသျ နာမ ယောेဟန် ဣတိ ကရိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:13
27 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|


tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|


sa dūtō yōṣitō jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mr̥gayadhvē tadahaṁ vēdmi|


sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|


kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|


tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|


atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|


hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्