Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 kintu hē priyatamāḥ, yūyaṁ svēṣām atipavitraviśvāsē nicīyamānāḥ pavitrēṇātmanā prārthanāṁ kurvvanta

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু হে প্ৰিযতমাঃ, যূযং স্ৱেষাম্ অতিপৱিত্ৰৱিশ্ৱাসে নিচীযমানাঃ পৱিত্ৰেণাত্মনা প্ৰাৰ্থনাং কুৰ্ৱ্ৱন্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু হে প্রিযতমাঃ, যূযং স্ৱেষাম্ অতিপৱিত্রৱিশ্ৱাসে নিচীযমানাঃ পৱিত্রেণাত্মনা প্রার্থনাং কুর্ৱ্ৱন্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ဟေ ပြိယတမား, ယူယံ သွေၐာမ် အတိပဝိတြဝိၑွာသေ နိစီယမာနား ပဝိတြေဏာတ္မနာ ပြာရ္ထနာံ ကုရွွန္တ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu hE priyatamAH, yUyaM svESAm atipavitravizvAsE nicIyamAnAH pavitrENAtmanA prArthanAM kurvvanta

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:20
28 अन्तरसन्दर्भाः  

tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|


itthaṁ sati yihūdiyāgālīlśōmirōṇadēśīyāḥ sarvvā maṇḍalyō viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabhō rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣēpayitvā bahusaṁkhyā abhavan|


asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yēna bhāvēnēśvaraṁ pitaḥ pitariti prōcya sambōdhayatha tādr̥śaṁ dattakaputratvabhāvam prāpnuta|


aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|


māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|


ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|


hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|


yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|


aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|


sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāsē susthirāḥ santastēnaiva nityaṁ dhanyavādaṁ kuruta|


ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|


tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|


anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ


pratyayē tasya karmmaṇāṁ sahakāriṇi jātē karmmabhiḥ pratyayaḥ siddhō 'bhavat tat kiṁ paśyasi?


yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|


yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|


hē priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lēkhituṁ mama bahuyatnē jātē pūrvvakālē pavitralōkēṣu samarpitō yō dharmmastadarthaṁ yūyaṁ prāṇavyayēnāpi sacēṣṭā bhavatēti vinayārthaṁ yuṣmān prati patralēkhanamāvaśyakam amanyē|


yō janō 'parān vandīkr̥tya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgēna hanti sa svayaṁ khaṅgēna ghāniṣyatē| atra pavitralōkānāṁ sahiṣṇutayā viśvāsēna ca prakāśitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्