Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 tē vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścāttē taṁ bahirakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তে ৱ্যাহৰন্ ৎৱং পাপাদ্ অজাযথাঃ কিমস্মান্ ৎৱং শিক্ষযসি? পশ্চাত্তে তং বহিৰকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তে ৱ্যাহরন্ ৎৱং পাপাদ্ অজাযথাঃ কিমস্মান্ ৎৱং শিক্ষযসি? পশ্চাত্তে তং বহিরকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေ ဝျာဟရန် တွံ ပါပါဒ် အဇာယထား ကိမသ္မာန် တွံ ၑိက္ၐယသိ? ပၑ္စာတ္တေ တံ ဗဟိရကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:34
34 अन्तरसन्दर्भाः  

tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|


yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|


ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|


yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥ृtīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|


pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|


yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ēkaēva pitāsti sa ēvēśvaraḥ


tataḥ śiṣyāstam apr̥cchan hē gurō narōyaṁ svapāpēna vā svapitrāḥ pāpēnāndhō'jāyata?


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kōpi manuṣyō yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagr̥hād dūrīkāriṣyatē yihūdīyā iti mantraṇām akurvvan


tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pr̥ṣṭavān īśvarasya putrē tvaṁ viśvasiṣi?


ētat śrutvā nikaṭasthāḥ katipayāḥ phirūśinō vyāharan vayamapi kimandhāḥ?


bahiḥsthānāṁ tu vicāra īśvarēṇa kāriṣyatē| atō yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|


āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


hē yuvānaḥ, yūyamapi prācīnalōkānāṁ vaśyā bhavata sarvvē ca sarvvēṣāṁ vaśībhūya namratābharaṇēna bhūṣitā bhavata, yataḥ,ātmābhimānilōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ|


atō 'haṁ yadōpasthāsyāmi tadā tēna yadyat kriyatē tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tēnāpi tr̥ptiṁ na gatvā svayamapi bhrātr̥n nānugr̥hlāti yē cānugrahītumicchanti tān samititō 'pi bahiṣkarōti|


samitiṁ pratyahaṁ patraṁ likhitavān kintu tēṣāṁ madhyē yō diyatriphiḥ pradhānāyatē sō 'smān na gr̥hlāti|


tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्