Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:42 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

42 tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততো যীশুনা কথিতম্ ঈশ্ৱৰো যদি যুষ্মাকং তাতোভৱিষ্যৎ তৰ্হি যূযং মযি প্ৰেমাকৰিষ্যত যতোহম্ ঈশ্ৱৰান্নিৰ্গত্যাগতোস্মি স্ৱতো নাগতোহং স মাং প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততো যীশুনা কথিতম্ ঈশ্ৱরো যদি যুষ্মাকং তাতোভৱিষ্যৎ তর্হি যূযং মযি প্রেমাকরিষ্যত যতোহম্ ঈশ্ৱরান্নির্গত্যাগতোস্মি স্ৱতো নাগতোহং স মাং প্রাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတော ယီၑုနာ ကထိတမ် ဤၑွရော ယဒိ ယုၐ္မာကံ တာတောဘဝိၐျတ် တရှိ ယူယံ မယိ ပြေမာကရိၐျတ ယတောဟမ် ဤၑွရာန္နိရ္ဂတျာဂတောသ္မိ သွတော နာဂတောဟံ သ မာံ ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:42
22 अन्तरसन्दर्भाः  

sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|


yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|


bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|


hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|


mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|


īśvarō jagatō lōkān daṇḍayituṁ svaputraṁ na prēṣya tān paritrātuṁ prēṣitavān|


yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti|


ahaṁ nijapitu rnāmnāgatōsmi tathāpi māṁ na gr̥hlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|


tadā yīśuḥ pratyuditavān yadyapi svārthē'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatōsmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatōsmi kutra gacchāmi ca tad yūyaṁ na jānītha|


yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|


anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham


pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्