Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

36 nō cēt māṁ gavēṣayiṣyatha kintūddēśaṁ na prāpsyatha ēṣa kōdr̥śaṁ vākyamidaṁ vadati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 নো চেৎ মাং গৱেষযিষ্যথ কিন্তূদ্দেশং ন প্ৰাপ্স্যথ এষ কোদৃশং ৱাক্যমিদং ৱদতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 নো চেৎ মাং গৱেষযিষ্যথ কিন্তূদ্দেশং ন প্রাপ্স্যথ এষ কোদৃশং ৱাক্যমিদং ৱদতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 နော စေတ် မာံ ဂဝေၐယိၐျထ ကိန္တူဒ္ဒေၑံ န ပြာပ္သျထ ဧၐ ကောဒၖၑံ ဝါကျမိဒံ ဝဒတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 nO cEt mAM gavESayiSyatha kintUddEzaM na prApsyatha ESa kOdRzaM vAkyamidaM vadati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:36
11 अन्तरसन्दर्भाः  

tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ?


hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|


tatō nikadīmaḥ pratyavōcat manujō vr̥ddhō bhūtvā kathaṁ janiṣyatē? sa kiṁ puna rmātr̥rjaṭharaṁ praviśya janituṁ śaknōti?


tadā nikadīmaḥ pr̥ṣṭavān ētat kathaṁ bhavituṁ śaknōti?


tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē


tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārēbhirē ēṣa bhōjanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?


tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?


māṁ mr̥gayiṣyadhvē kintūddēśaṁ na lapsyadhvē ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|


tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gavēṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्