Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:71 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

71 imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

71 इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

71 ইমাং কথং স শিমোনঃ পুত্ৰম্ ঈষ্কৰীযোতীযং যিহূদাম্ উদ্দিশ্য কথিতৱান্ যতো দ্ৱাদশানাং মধ্যে গণিতঃ স তং পৰকৰেষু সমৰ্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

71 ইমাং কথং স শিমোনঃ পুত্রম্ ঈষ্করীযোতীযং যিহূদাম্ উদ্দিশ্য কথিতৱান্ যতো দ্ৱাদশানাং মধ্যে গণিতঃ স তং পরকরেষু সমর্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

71 ဣမာံ ကထံ သ ၑိမောနး ပုတြမ် ဤၐ္ကရီယောတီယံ ယိဟူဒါမ် ဥဒ္ဒိၑျ ကထိတဝါန် ယတော ဒွါဒၑာနာံ မဓျေ ဂဏိတး သ တံ ပရကရေၐု သမရ္ပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

71 imAM kathaM sa zimOnaH putram ISkarIyOtIyaM yihUdAm uddizya kathitavAn yatO dvAdazAnAM madhyE gaNitaH sa taM parakarESu samarpayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:71
19 अन्तरसन्दर्भाः  

tēṣāṁ dvādaśaprēṣyāṇāṁ nāmānyētāni| prathamaṁ śimōn yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putrō yākūb


kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat|


tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|


yaḥ śimōnaḥ putra riṣkariyōtīyō yihūdānāmā yīśuṁ parakarēṣu samarpayiṣyati sa śiṣyastadā kathitavān,


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|


tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|


dvādaśamadhyē gaṇitō yamajō thōmānāmā śiṣyō yīśōrāgamanakālai taiḥ sārddhaṁ nāsīt|


kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti|


tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|


yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्