Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tatō yīśu rviśrāmavārē karmmēdr̥śaṁ kr̥tavān iti hētō ryihūdīyāstaṁ tāḍayitvā hantum acēṣṭanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততো যীশু ৰ্ৱিশ্ৰামৱাৰে কৰ্ম্মেদৃশং কৃতৱান্ ইতি হেতো ৰ্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততো যীশু র্ৱিশ্রামৱারে কর্ম্মেদৃশং কৃতৱান্ ইতি হেতো র্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတော ယီၑု ရွိၑြာမဝါရေ ကရ္မ္မေဒၖၑံ ကၖတဝါန် ဣတိ ဟေတော ရျိဟူဒီယာသ္တံ တာဍယိတွာ ဟန္တုမ် အစေၐ္ဋန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:16
15 अन्तरसन्दर्भाः  

anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tēna karē prasāritē sōnyakaravat svasthō'bhavat|


atha phirūśinaḥ prasthāya taṁ nāśayituṁ hērōdīyaiḥ saha mantrayitumārēbhirē|


tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|


tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,


tadā tē punarapi taṁ dharttum acēṣṭanta kintu sa tēṣāṁ karēbhyō nistīryya


dāsaḥ prabhō rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; tē yadi māmēvātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gr̥hlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|


tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavārē śayanīyamādāya na yātavyam|


kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat|


tataḥ sa gatvā yihūdīyān avadad yīśu rmām arōgiṇam akārṣīt|


yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti|


tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān|


tatō yīśuravōcad ēkaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhvē|


tadā yirūśālam nivāsinaḥ katipayajanā akathayan imē yaṁ hantuṁ cēṣṭantē sa ēvāyaṁ kiṁ na?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्