Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 aparañca mūsā yathā prāntarē sarpaṁ prōtthāpitavān manuṣyaputrō'pi tathaivōtthāpitavyaḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰঞ্চ মূসা যথা প্ৰান্তৰে সৰ্পং প্ৰোত্থাপিতৱান্ মনুষ্যপুত্ৰোঽপি তথৈৱোত্থাপিতৱ্যঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরঞ্চ মূসা যথা প্রান্তরে সর্পং প্রোত্থাপিতৱান্ মনুষ্যপুত্রোঽপি তথৈৱোত্থাপিতৱ্যঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရဉ္စ မူသာ ယထာ ပြာန္တရေ သရ္ပံ ပြောတ္ထာပိတဝါန် မနုၐျပုတြော'ပိ တထဲဝေါတ္ထာပိတဝျး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn manuSyaputrO'pi tathaivOtthApitavyaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:14
16 अन्तरसन्दर्भाः  

tathā satītthaṁ ghaṭiṣyatē dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyēt?


tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|


tam asmākaṁ pradhānayājakā vicārakāśca kēnāpi prakārēṇa kruśē viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;


ēvaṁ sati yīśuḥ svasya mr̥tyau yāṁ kathāṁ kathitavān sā saphalābhavat|


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्