Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा यीशुरपृच्छत्, हे वत्सा सन्निधौ किञ्चित् खाद्यद्रव्यम् आस्ते? तेऽवदन् किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা যীশুৰপৃচ্ছৎ, হে ৱৎসা সন্নিধৌ কিঞ্চিৎ খাদ্যদ্ৰৱ্যম্ আস্তে? তেঽৱদন্ কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা যীশুরপৃচ্ছৎ, হে ৱৎসা সন্নিধৌ কিঞ্চিৎ খাদ্যদ্রৱ্যম্ আস্তে? তেঽৱদন্ কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ယီၑုရပၖစ္ဆတ်, ဟေ ဝတ္သာ သန္နိဓော် ကိဉ္စိတ် ခါဒျဒြဝျမ် အာသ္တေ? တေ'ဝဒန် ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA yIzurapRcchat, hE vatsA sannidhau kinjcit khAdyadravyam AstE? tE'vadan kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:5
10 अन्तरसन्दर्भाः  

tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ vēlāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi krētuñca bhavān tān visr̥jatu|


tathā tēṣāṁ samīpē yē kṣudramatsyā āsan tānapyādāya īśvaraguṇān saṁkīrtya parivēṣayitum ādiṣṭavān|


mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt|


yūyam ācārē nirlōbhā bhavata vidyamānaviṣayē santuṣyata ca yasmād īśvara ēvēdaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"


hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|


hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्