Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্মাৎ স শিষ্যো ন মৰিষ্যতীতি ভ্ৰাতৃগণমধ্যে কিংৱদন্তী জাতা কিন্তু স ন মৰিষ্যতীতি ৱাক্যং যীশু ৰ্নাৱদৎ কেৱলং মম পুনৰাগমনপৰ্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্ৰ তৱ কিং? ইতি ৱাক্যম্ উক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্মাৎ স শিষ্যো ন মরিষ্যতীতি ভ্রাতৃগণমধ্যে কিংৱদন্তী জাতা কিন্তু স ন মরিষ্যতীতি ৱাক্যং যীশু র্নাৱদৎ কেৱলং মম পুনরাগমনপর্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্র তৱ কিং? ইতি ৱাক্যম্ উক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသ္မာတ် သ ၑိၐျော န မရိၐျတီတိ ဘြာတၖဂဏမဓျေ ကိံဝဒန္တီ ဇာတာ ကိန္တု သ န မရိၐျတီတိ ဝါကျံ ယီၑု ရ္နာဝဒတ် ကေဝလံ မမ ပုနရာဂမနပရျျန္တံ ယဒိ တံ သ္ထာပယိတုမ် ဣစ္ဆာမိ တတြ တဝ ကိံ? ဣတိ ဝါကျမ် ဥက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:23
12 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|


atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,


yativāraṁ yuṣmābhirēṣa pūpō bhujyatē bhājanēnānēna pīyatē ca tativāraṁ prabhōrāgamanaṁ yāvat tasya mr̥tyuḥ prakāśyatē|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|


kintu yad yuṣmākaṁ vidyatē tat mamāgamanaṁ yāvad dhārayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्