Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 sa yadētādr̥śaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyōtthānē sati smr̥tvā dharmmagranthē yīśunōktakathāyāṁ ca vyaśvasiṣuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 स यदेतादृशं गदितवान् तच्छिष्याः श्मशानात् तदीयोत्थाने सति स्मृत्वा धर्म्मग्रन्थे यीशुनोक्तकथायां च व्यश्वसिषुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স যদেতাদৃশং গদিতৱান্ তচ্ছিষ্যাঃ শ্মশানাৎ তদীযোত্থানে সতি স্মৃৎৱা ধৰ্ম্মগ্ৰন্থে যীশুনোক্তকথাযাং চ ৱ্যশ্ৱসিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স যদেতাদৃশং গদিতৱান্ তচ্ছিষ্যাঃ শ্মশানাৎ তদীযোত্থানে সতি স্মৃৎৱা ধর্ম্মগ্রন্থে যীশুনোক্তকথাযাং চ ৱ্যশ্ৱসিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သ ယဒေတာဒၖၑံ ဂဒိတဝါန် တစ္ဆိၐျား ၑ္မၑာနာတ် တဒီယောတ္ထာနေ သတိ သ္မၖတွာ ဓရ္မ္မဂြန္ထေ ယီၑုနောက္တကထာယာံ စ ဝျၑွသိၐုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:22
13 अन्तरसन्दर्भाः  

ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|


kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|


itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


tasmāt tanmandirārtha udyōgō yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|


tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|


tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|


idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्