Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gr̥hītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা স যিহূদাঃ সৈন্যগণং প্ৰধানযাজকানাং ফিৰূশিনাঞ্চ পদাতিগণঞ্চ গৃহীৎৱা প্ৰদীপান্ উল্কান্ অস্ত্ৰাণি চাদায তস্মিন্ স্থান উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা স যিহূদাঃ সৈন্যগণং প্রধানযাজকানাং ফিরূশিনাঞ্চ পদাতিগণঞ্চ গৃহীৎৱা প্রদীপান্ উল্কান্ অস্ত্রাণি চাদায তস্মিন্ স্থান উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ သ ယိဟူဒါး သဲနျဂဏံ ပြဓာနယာဇကာနာံ ဖိရူၑိနာဉ္စ ပဒါတိဂဏဉ္စ ဂၖဟီတွာ ပြဒီပါန် ဥလ္ကာန် အသ္တြာဏိ စာဒါယ တသ္မိန် သ္ထာန ဥပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:3
15 अन्तरसन्दर्भाः  

yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


tadā sainyagaṇaḥ sēnāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghr̥tvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


tataḥ paraṁ yatsthānē dāsāḥ padātayaśca śītahētōraṅgārai rvahniṁ prajvālya tāpaṁ sēvitavantastatsthānē pitarastiṣṭhan taiḥ saha vahnitāpaṁ sēvitum ārabhata|


tadētthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capēṭēnāhatya vyāharat mahāyājakam ēvaṁ prativadasi?


tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|


tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|


hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्