Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tatō yīśuḥ pitaram avadat, khaṅgaṁ kōṣē sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tēnāhaṁ kiṁ na pāsyāmi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो यीशुः पितरम् अवदत्, खङ्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো যীশুঃ পিতৰম্ অৱদৎ, খঙ্গং কোষে স্থাপয মম পিতা মহ্যং পাতুং যং কংসম্ অদদাৎ তেনাহং কিং ন পাস্যামি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো যীশুঃ পিতরম্ অৱদৎ, খঙ্গং কোষে স্থাপয মম পিতা মহ্যং পাতুং যং কংসম্ অদদাৎ তেনাহং কিং ন পাস্যামি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ယီၑုး ပိတရမ် အဝဒတ်, ခင်္ဂံ ကောၐေ သ္ထာပယ မမ ပိတာ မဟျံ ပါတုံ ယံ ကံသမ် အဒဒါတ် တေနာဟံ ကိံ န ပါသျာမိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:11
22 अन्तरसन्दर्भाः  

yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē|


tataḥ sa kiñciddūraṁ gatvādhōmukhaḥ patan prārthayāñcakrē, hē matpitaryadi bhavituṁ śaknōti, tarhi kaṁsō'yaṁ mattō dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


sa dvitīyavāraṁ prārthayāñcakrē, hē mattāta, na pītē yadi kaṁsamidaṁ mattō dūraṁ yātuṁ na śaknōti, tarhi tvadicchāvad bhavatu|


jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|


hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|


ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|


hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


yīśuḥ pratyavadat mama rājyam ētajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hastēṣu yathā samarpitō nābhavaṁ tadarthaṁ mama sēvakā ayōtsyan kintu mama rājyam aihikaṁ na|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|


asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvarēṇa durgabhañjanāya prabalāni bhavanti,


rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्