Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পূৰ্ৱ্ৱে মম নাম্না কিমপি নাযাচধ্ৱং, যাচধ্ৱং ততঃ প্ৰাপ্স্যথ তস্মাদ্ যুষ্মাকং সম্পূৰ্ণানন্দো জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পূর্ৱ্ৱে মম নাম্না কিমপি নাযাচধ্ৱং, যাচধ্ৱং ততঃ প্রাপ্স্যথ তস্মাদ্ যুষ্মাকং সম্পূর্ণানন্দো জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပူရွွေ မမ နာမ္နာ ကိမပိ နာယာစဓွံ, ယာစဓွံ တတး ပြာပ္သျထ တသ္မာဒ် ယုၐ္မာကံ သမ္ပူရ္ဏာနန္ဒော ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:24
17 अन्तरसन्दर्भाः  

ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|


manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita|


yadi mama nāmnā yat kiñcid yācadhvē tarhi tadahaṁ sādhayiṣyāmi|


yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyatē tadarthaṁ yuṣmabhyam ētāḥ kathā atrakatham|


tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati|


yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|


asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|


yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्