Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অহং যথা পিতুৰাজ্ঞা গৃহীৎৱা তস্য প্ৰেমভাজনং তিষ্ঠামি তথৈৱ যূযমপি যদি মমাজ্ঞা গুহ্লীথ তৰ্হি মম প্ৰেমভাজনানি স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অহং যথা পিতুরাজ্ঞা গৃহীৎৱা তস্য প্রেমভাজনং তিষ্ঠামি তথৈৱ যূযমপি যদি মমাজ্ঞা গুহ্লীথ তর্হি মম প্রেমভাজনানি স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဟံ ယထာ ပိတုရာဇ္ဉာ ဂၖဟီတွာ တသျ ပြေမဘာဇနံ တိၐ္ဌာမိ တထဲဝ ယူယမပိ ယဒိ မမာဇ္ဉာ ဂုဟ္လီထ တရှိ မမ ပြေမဘာဇနာနိ သ္ထာသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:10
28 अन्तरसन्दर्भाः  

kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham|


yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|


yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|


yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|


tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|


ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


matprērayitā pitā mām ēkākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatōhaṁ tadabhimataṁ karmma sadā karōmi|


yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mr̥ṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gr̥hlāmi|


tvakchēdaḥ sārō nahi tadvadatvakchēdō'pi sārō nahi kintvīśvarasyājñānāṁ pālanamēva|


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


tēṣāṁ pakṣē dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|


vayaṁ taṁ jānīma iti tadīyājñāpālanēnāvagacchāmaḥ|


yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prēma satyarūpēṇa sidhyati vayaṁ tasmin varttāmahē tad ētēnāvagacchāmaḥ|


ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|


yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्