Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অহং যৎস্থানং ব্ৰজামি তৎস্থানং যূযং জানীথ তস্য পন্থানমপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অহং যৎস্থানং ব্রজামি তৎস্থানং যূযং জানীথ তস্য পন্থানমপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အဟံ ယတ္သ္ထာနံ ဗြဇာမိ တတ္သ္ထာနံ ယူယံ ဇာနီထ တသျ ပန္ထာနမပိ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ahaM yatsthAnaM brajAmi tatsthAnaM yUyaM jAnItha tasya panthAnamapi jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:4
13 अन्तरसन्दर्भाः  

ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?


ahamēva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamanē kr̥tvā caraṇasthānaṁ prāpsyati|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|


ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|


yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|


tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?


pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|


yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्