Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততো যীশুঃ প্ৰত্যুদিতৱান্, যো জনো মযি প্ৰীযতে স মমাজ্ঞা অপি গৃহ্লাতি, তেন মম পিতাপি তস্মিন্ প্ৰেষ্যতে, আৱাঞ্চ তন্নিকটমাগত্য তেন সহ নিৱৎস্যাৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততো যীশুঃ প্রত্যুদিতৱান্, যো জনো মযি প্রীযতে স মমাজ্ঞা অপি গৃহ্লাতি, তেন মম পিতাপি তস্মিন্ প্রেষ্যতে, আৱাঞ্চ তন্নিকটমাগত্য তেন সহ নিৱৎস্যাৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတော ယီၑုး ပြတျုဒိတဝါန်, ယော ဇနော မယိ ပြီယတေ သ မမာဇ္ဉာ အပိ ဂၖဟ္လာတိ, တေန မမ ပိတာပိ တသ္မိန် ပြေၐျတေ, အာဝါဉ္စ တန္နိကဋမာဂတျ တေန သဟ နိဝတ္သျာဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:23
30 अन्तरसन्दर्भाः  

yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|


ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|


yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|


yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|


ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|


yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē|


yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|


ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē|


īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|


khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


āditō yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putrē pitari ca sthāsyatha|


yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prēma satyarūpēṇa sidhyati vayaṁ tasmin varttāmahē tad ētēnāvagacchāmaḥ|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|


aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|


tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|


anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|


aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya mēṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ sēviṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्