Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদ্যহং প্ৰভু ৰ্গুৰুশ্চ সন্ যুষ্মাকং পাদান্ প্ৰক্ষালিতৱান্ তৰ্হি যুষ্মাকমপি পৰস্পৰং পাদপ্ৰক্ষালনম্ উচিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদ্যহং প্রভু র্গুরুশ্চ সন্ যুষ্মাকং পাদান্ প্রক্ষালিতৱান্ তর্হি যুষ্মাকমপি পরস্পরং পাদপ্রক্ষালনম্ উচিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒျဟံ ပြဘု ရ္ဂုရုၑ္စ သန် ယုၐ္မာကံ ပါဒါန် ပြက္ၐာလိတဝါန် တရှိ ယုၐ္မာကမပိ ပရသ္ပရံ ပါဒပြက္ၐာလနမ် ဥစိတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadyahaM prabhu rguruzca san yuSmAkaM pAdAn prakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanam ucitam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:14
22 अन्तरसन्दर्भाः  

yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|


anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|


aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|


aparañca yuṣmākaṁ manasāṁ parasparam ēkōbhāvō bhavatu; aparam uccapadam anākāṅkṣya nīcalōkaiḥ sahāpi mārdavam ācarata; svān jñāninō na manyadhvaṁ|


iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|


atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē|


yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|


tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|


sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


asmākaṁ vinimayēna khrīṣṭaḥ śarīrasambandhē daṇḍaṁ bhuktavān atō hētōḥ śarīrasambandhē yō daṇḍaṁ bhuktavān sa pāpāt mukta


hē yuvānaḥ, yūyamapi prācīnalōkānāṁ vaśyā bhavata sarvvē ca sarvvēṣāṁ vaśībhūya namratābharaṇēna bhūṣitā bhavata, yataḥ,ātmābhimānilōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्