Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो यो जनस्तं परकरेषु समर्पयिष्यति तं स ज्ञातवान; अतएव यूयं सर्व्वे न परिष्कृता इमां कथां कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো যো জনস্তং পৰকৰেষু সমৰ্পযিষ্যতি তং স জ্ঞাতৱান; অতএৱ যূযং সৰ্ৱ্ৱে ন পৰিষ্কৃতা ইমাং কথাং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো যো জনস্তং পরকরেষু সমর্পযিষ্যতি তং স জ্ঞাতৱান; অতএৱ যূযং সর্ৱ্ৱে ন পরিষ্কৃতা ইমাং কথাং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ယော ဇနသ္တံ ပရကရေၐု သမရ္ပယိၐျတိ တံ သ ဇ္ဉာတဝါန; အတဧဝ ယူယံ သရွွေ န ပရိၐ္ကၖတာ ဣမာံ ကထာံ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO yO janastaM parakarESu samarpayiSyati taM sa jnjAtavAna; ataEva yUyaM sarvvE na pariSkRtA imAM kathAM kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:11
9 अन्तरसन्दर्भाः  

sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|


tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


svaṁ prati yad ghaṭiṣyatē taj jñātvā yīśuragrēsaraḥ san tānapr̥cchat kaṁ gavēṣayatha?


sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्