Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 নিস্তাৰোৎসৱস্য কিঞ্চিৎকালাৎ পূৰ্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকৰ্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুৰাপ্ৰথমাদ্ যেষু জগৎপ্ৰৱাসিষ্ৱাত্মীযলোকেষ প্ৰেম কৰোতি স্ম তেষু শেষং যাৱৎ প্ৰেম কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 নিস্তারোৎসৱস্য কিঞ্চিৎকালাৎ পূর্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকর্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুরাপ্রথমাদ্ যেষু জগৎপ্রৱাসিষ্ৱাত্মীযলোকেষ প্রেম করোতি স্ম তেষু শেষং যাৱৎ প্রেম কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 နိသ္တာရောတ္သဝသျ ကိဉ္စိတ္ကာလာတ် ပူရွွံ ပၖထိဝျား ပိတုး သမီပဂမနသျ သမယး သန္နိကရ္ၐောဘူဒ် ဣတိ ဇ္ဉာတွာ ယီၑုရာပြထမာဒ် ယေၐု ဇဂတ္ပြဝါသိၐွာတ္မီယလောကေၐ ပြေမ ကရောတိ သ္မ တေၐု ၑေၐံ ယာဝတ် ပြေမ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:1
44 अन्तरसन्दर्भाः  

tataḥ śiṣyānupāgatya gaditavān, sāmprataṁ śayānāḥ kiṁ viśrāmyatha? paśyata, samaya upāsthāt, manujasutaḥ pāpināṁ karēṣu samarpyatē|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


anantaraṁ tasyārōhaṇasamaya upasthitē sa sthiracētā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgrē dūtān prēṣayāmāsa|


anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan,


tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|


kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|


ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti|


yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|


ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|


svaṁ prati yad ghaṭiṣyatē taj jñātvā yīśuragrēsaraḥ san tānapr̥cchat kaṁ gavēṣayatha?


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


tadanantaraṁ yihūdiyānāṁ nistārōtsavē nikaṭamāgatē yīśu ryirūśālam nagaram āgacchat|


tasmin samaya nistārōtsavanāmni yihūdīyānāma utsava upasthitē


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|


tadā yīśustān avōcat mama samaya idānīṁ nōpatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|


yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat|


aparaṁ yō'smāsu prīyatē tēnaitāsu vipatsu vayaṁ samyag vijayāmahē|


aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|


yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


aparaṁ yuṣmākam ēkaikō janō yat pratyāśāpūraṇārthaṁ śēṣaṁ yāvat tamēva yatnaṁ prakāśayēdityaham icchāmi|


ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्