Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad yē yē lōkāstatkarmya sākṣād apaśyan tē pramāṇaṁ dātum ārabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 स इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স ইলিযাসৰং শ্মশানাদ্ আগন্তুম্ আহ্ৱতৱান্ শ্মশানাঞ্চ উদস্থাপযদ্ যে যে লোকাস্তৎকৰ্ম্য সাক্ষাদ্ অপশ্যন্ তে প্ৰমাণং দাতুম্ আৰভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স ইলিযাসরং শ্মশানাদ্ আগন্তুম্ আহ্ৱতৱান্ শ্মশানাঞ্চ উদস্থাপযদ্ যে যে লোকাস্তৎকর্ম্য সাক্ষাদ্ অপশ্যন্ তে প্রমাণং দাতুম্ আরভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ ဣလိယာသရံ ၑ္မၑာနာဒ် အာဂန္တုမ် အာဟွတဝါန် ၑ္မၑာနာဉ္စ ဥဒသ္ထာပယဒ် ယေ ယေ လောကာသ္တတ္ကရ္မျ သာက္ၐာဒ် အပၑျန် တေ ပြမာဏံ ဒါတုမ် အာရဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAnjca udasthApayad yE yE lOkAstatkarmya sAkSAd apazyan tE pramANaM dAtum Arabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:17
17 अन्तरसन्दर्भाः  

tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,


punaśca yōhanaparamēkaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapōtavad avatarantamātmānam asyōparyyavatiṣṭhantaṁ ca dr̥ṣṭavānaham|


avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|


yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|


tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|


tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavō yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|


yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|


yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


sa cēśvarasya vākyē khrīṣṭasya sākṣyē ca yadyad dr̥ṣṭavān tasya pramāṇaṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्