Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:53 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

53 taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 তদ্দিনমাৰভ্য তে কথং তং হন্তুং শক্নুৱন্তীতি মন্ত্ৰণাং কৰ্ত্তুং প্ৰাৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 তদ্দিনমারভ্য তে কথং তং হন্তুং শক্নুৱন্তীতি মন্ত্রণাং কর্ত্তুং প্রারেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 တဒ္ဒိနမာရဘျ တေ ကထံ တံ ဟန္တုံ ၑက္နုဝန္တီတိ မန္တြဏာံ ကရ္တ္တုံ ပြာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 taddinamArabhya tE kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:53
22 अन्तरसन्दर्भाः  

tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ|


anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|


kēnōpāyēna yīśuṁ dhr̥tvā hantuṁ śaknuyuriti mantrayāñcakruḥ|


tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvvē yīśuṁ hantuṁ mr̥ṣāsākṣyam alipsanta,


tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;


atha phirūśinaḥ prasthāya taṁ nāśayituṁ hērōdīyaiḥ saha mantrayitumārēbhirē|


tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|


tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan ;


tataḥ paraṁ yihūdīyalōkāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradēśē paryyaṭituṁ nēcchan gālīl pradēśē paryyaṭituṁ prārabhata|


ētadvākyē śrutē tēṣāṁ hr̥dayāni viddhānyabhavan tatastē tān hantuṁ mantritavantaḥ|


itthaṁ bahutithē kālē gatē yihūdīyalōkāstaṁ hantuṁ mantrayāmāsuḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्