Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সাৱদৎ প্ৰভো যস্যাৱতৰণাপেক্ষাস্তি ভৱান্ সএৱাভিষিক্ত্ত ঈশ্ৱৰপুত্ৰ ইতি ৱিশ্ৱসিমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সাৱদৎ প্রভো যস্যাৱতরণাপেক্ষাস্তি ভৱান্ সএৱাভিষিক্ত্ত ঈশ্ৱরপুত্র ইতি ৱিশ্ৱসিমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သာဝဒတ် ပြဘော ယသျာဝတရဏာပေက္ၐာသ္တိ ဘဝါန် သဧဝါဘိၐိက္တ္တ ဤၑွရပုတြ ဣတိ ဝိၑွသိမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sAvadat prabhO yasyAvataraNApEkSAsti bhavAn saEvAbhiSiktta Izvaraputra iti vizvasimi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:27
17 अन्तरसन्दर्भाः  

ētat praṣṭuṁ nijau dvau śiṣyau prāhiṇōt|


paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|


sarvvēṣāṁ lōkānāṁ mahānandajanakam imaṁ maṅgalavr̥ttāntaṁ yuṣmān jñāpayāmi|


nithanēl acakathat, hē gurō bhavān nitāntam īśvarasya putrōsi, bhavān isrāyēlvaṁśasya rājā|


tāṁ yōṣāmavadan kēvalaṁ tava vākyēna pratīma iti na, kintu sa jagatō'bhiṣiktastrātēti tasya kathāṁ śrutvā vayaṁ svayamēvājñāsamahi|


aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|


anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|


itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā?


tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi|


yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्