Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:41 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

41 tatō bahavō lōkāstatsamīpam āgatya vyāharan yōhan kimapyāścaryyaṁ karmma nākarōt kintvasmin manuṣyē yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততো বহৱো লোকাস্তৎসমীপম্ আগত্য ৱ্যাহৰন্ যোহন্ কিমপ্যাশ্চৰ্য্যং কৰ্ম্ম নাকৰোৎ কিন্ত্ৱস্মিন্ মনুষ্যে যা যঃ কথা অকথযৎ তাঃ সৰ্ৱ্ৱাঃ সত্যাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততো বহৱো লোকাস্তৎসমীপম্ আগত্য ৱ্যাহরন্ যোহন্ কিমপ্যাশ্চর্য্যং কর্ম্ম নাকরোৎ কিন্ত্ৱস্মিন্ মনুষ্যে যা যঃ কথা অকথযৎ তাঃ সর্ৱ্ৱাঃ সত্যাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတော ဗဟဝေါ လောကာသ္တတ္သမီပမ် အာဂတျ ဝျာဟရန် ယောဟန် ကိမပျာၑ္စရျျံ ကရ္မ္မ နာကရောတ် ကိန္တွသ္မိန် မနုၐျေ ယာ ယး ကထာ အကထယတ် တား သရွွား သတျား;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:41
12 अन्तरसन्दर्भाः  

ēṣa majjayitā yōhan, pramitēbhayastasyōtthānāt tēnētthamadbhutaṁ karmma prakāśyatē|


taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|


tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|


anantaraṁ yīśurēkadā ginēṣarathdasya tīra uttiṣṭhati, tadā lōkā īśvarīyakathāṁ śrōtuṁ tadupari prapatitāḥ|


sa matpaścād āgatōpi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mōcayitumapi nāhaṁ yōgyōsmi|


itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्