Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহৰন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তৰ্হি তৎ স্পষ্টং ৱদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহরন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তর্হি তৎ স্পষ্টং ৱদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတသ္မိန် သမယေ ယိဟူဒီယာသ္တံ ဝေၐ္ဋယိတွာ ဝျာဟရန် ကတိ ကာလာန် အသ္မာကံ ဝိစိကိတ္သာံ သ္ထာပယိၐျာမိ? ယဒျဘိၐိက္တော ဘဝတိ တရှိ တတ် သ္ပၐ္ဋံ ဝဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:24
13 अन्तरसन्दर्भाः  

ētat praṣṭuṁ nijau dvau śiṣyau prāhiṇōt|


tasmāt pitarastasya hastau dhr̥tvā taṁ tarjjitavān|


aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?


tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,


tatō yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatōlayan|


yihūdīyāḥ pratyavadan praśastakarmmahētō rna kintu tvaṁ mānuṣaḥ svamīśvaram uktvēśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ|


upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati|


tadā tē 'pr̥cchan kastvaṁ? tatō yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karōmi saēva puruṣōhaṁ|


tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmōpi mahān? yasmāt sōpi mr̥taḥ bhaviṣyadvādinōpi mr̥tāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣē?


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kōpi manuṣyō yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagr̥hād dūrīkāriṣyatē yihūdīyā iti mantraṇām akurvvan


īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्