Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কশ্চিজ্জনো মম প্ৰাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমৰ্পযামি তান্ সমৰ্পযিতুং পুনৰ্গ্ৰহীতুঞ্চ মম শক্তিৰাস্তে ভাৰমিমং স্ৱপিতুঃ সকাশাৎ প্ৰাপ্তোহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কশ্চিজ্জনো মম প্রাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমর্পযামি তান্ সমর্পযিতুং পুনর্গ্রহীতুঞ্চ মম শক্তিরাস্তে ভারমিমং স্ৱপিতুঃ সকাশাৎ প্রাপ্তোহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကၑ္စိဇ္ဇနော မမ ပြာဏာန် ဟန္တုံ န ၑက္နောတိ ကိန္တု သွယံ တာန် သမရ္ပယာမိ တာန် သမရ္ပယိတုံ ပုနရ္ဂြဟီတုဉ္စ မမ ၑက္တိရာသ္တေ ဘာရမိမံ သွပိတုး သကာၑာတ် ပြာပ္တောဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:18
23 अन्तरसन्दर्भाः  

ahamēva satyamēṣapālakō yastu satyō mēṣapālakaḥ sa mēṣārthaṁ prāṇatyāgaṁ karōti;


tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|


prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|


ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|


tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|


pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē|


nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|


kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


tathāpi divyadūtagaṇēbhyō yaḥ kiñcin nyūnīkr̥tō'bhavat taṁ yīśuṁ mr̥tyubhōgahētōstējōgauravarūpēṇa kirīṭēna vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvvēṣāṁ kr̥tē mr̥tyum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्