Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 aparaṁ nāhamēnaṁ pratyabhijñātavān kintu isrāyēllōkā ēnaṁ yathā paricinvanti tadabhiprāyēṇāhaṁ jalē majjayitumāgaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰং নাহমেনং প্ৰত্যভিজ্ঞাতৱান্ কিন্তু ইস্ৰাযেল্লোকা এনং যথা পৰিচিন্ৱন্তি তদভিপ্ৰাযেণাহং জলে মজ্জযিতুমাগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরং নাহমেনং প্রত্যভিজ্ঞাতৱান্ কিন্তু ইস্রাযেল্লোকা এনং যথা পরিচিন্ৱন্তি তদভিপ্রাযেণাহং জলে মজ্জযিতুমাগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရံ နာဟမေနံ ပြတျဘိဇ္ဉာတဝါန် ကိန္တု ဣသြာယေလ္လောကာ ဧနံ ယထာ ပရိစိနွန္တိ တဒဘိပြာယေဏာဟံ ဇလေ မဇ္ဇယိတုမာဂစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:31
15 अन्तरसन्दर्भाः  

anantaraṁ yīśu ryōhanā majjitō bhavituṁ gālīlpradēśād yarddani tasya samīpam ājagāma|


svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ|


santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|


yō mama paścādāgamiṣyati sa mattō gurutaraḥ, yatō hētōrmatpūrvvaṁ sō'varttata yasminnahaṁ kathāmimāṁ kathitavān sa ēvāyaṁ|


punaśca yōhanaparamēkaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapōtavad avatarantamātmānam asyōparyyavatiṣṭhantaṁ ca dr̥ṣṭavānaham|


nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati|


tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat,


tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्