Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, যূযং যদ্ দণ্ড্যা ন ভৱেত তদৰ্থং পৰস্পৰং ন গ্লাযত, পশ্যত ৱিচাৰযিতা দ্ৱাৰসমীপে তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, যূযং যদ্ দণ্ড্যা ন ভৱেত তদর্থং পরস্পরং ন গ্লাযত, পশ্যত ৱিচারযিতা দ্ৱারসমীপে তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, ယူယံ ယဒ် ဒဏ္ဍျာ န ဘဝေတ တဒရ္ထံ ပရသ္ပရံ န ဂ္လာယတ, ပၑျတ ဝိစာရယိတာ ဒွါရသမီပေ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:9
21 अन्तरसन्दर्भाः  

tadvad ētā ghaṭanā dr̥ṣṭvā sa samayō dvāra upāsthād iti jānīta|


tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|


hērōdiyā tasmai yōhanē prakupya taṁ hantum aicchat kintu na śaktā,


tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


ēkaikēna svamanasi yathā niścīyatē tathaiva dīyatāṁ kēnāpi kātarēṇa bhītēna vā na dīyatāṁ yata īśvarō hr̥ṣṭamānasē dātari prīyatē|


yasmāt tvaṁ samīpavāsini svavat prēma kuryyā ityēkājñā kr̥tsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|


darpaḥ parasparaṁ nirbhartsanaṁ dvēṣaścāsmābhi rna karttavyāni|


hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?


hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|


hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|


kintu yō jīvatāṁ mr̥tānāñca vicāraṁ karttum udyatō'sti tasmai tairuttaraṁ dāyiṣyatē|


kātarōktiṁ vinā parasparam ātithyaṁ kr̥ruta|


paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mōcayati tarhyahaṁ tasya sannidhiṁ praviśya tēna sārddhaṁ bhōkṣyē sō 'pi mayā sārddhaṁ bhōkṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्